Declension table of ?vrātapata

Deva

MasculineSingularDualPlural
Nominativevrātapataḥ vrātapatau vrātapatāḥ
Vocativevrātapata vrātapatau vrātapatāḥ
Accusativevrātapatam vrātapatau vrātapatān
Instrumentalvrātapatena vrātapatābhyām vrātapataiḥ vrātapatebhiḥ
Dativevrātapatāya vrātapatābhyām vrātapatebhyaḥ
Ablativevrātapatāt vrātapatābhyām vrātapatebhyaḥ
Genitivevrātapatasya vrātapatayoḥ vrātapatānām
Locativevrātapate vrātapatayoḥ vrātapateṣu

Compound vrātapata -

Adverb -vrātapatam -vrātapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria