सुबन्तावली ?व्रातपत

Roma

पुमान्एकद्विबहु
प्रथमाव्रातपतः व्रातपतौ व्रातपताः
सम्बोधनम्व्रातपत व्रातपतौ व्रातपताः
द्वितीयाव्रातपतम् व्रातपतौ व्रातपतान्
तृतीयाव्रातपतेन व्रातपताभ्याम् व्रातपतैः व्रातपतेभिः
चतुर्थीव्रातपताय व्रातपताभ्याम् व्रातपतेभ्यः
पञ्चमीव्रातपतात् व्रातपताभ्याम् व्रातपतेभ्यः
षष्ठीव्रातपतस्य व्रातपतयोः व्रातपतानाम्
सप्तमीव्रातपते व्रातपतयोः व्रातपतेषु

समास व्रातपत

अव्यय ॰व्रातपतम् ॰व्रातपतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria