Declension table of ?vrācaḍa

Deva

MasculineSingularDualPlural
Nominativevrācaḍaḥ vrācaḍau vrācaḍāḥ
Vocativevrācaḍa vrācaḍau vrācaḍāḥ
Accusativevrācaḍam vrācaḍau vrācaḍān
Instrumentalvrācaḍena vrācaḍābhyām vrācaḍaiḥ vrācaḍebhiḥ
Dativevrācaḍāya vrācaḍābhyām vrācaḍebhyaḥ
Ablativevrācaḍāt vrācaḍābhyām vrācaḍebhyaḥ
Genitivevrācaḍasya vrācaḍayoḥ vrācaḍānām
Locativevrācaḍe vrācaḍayoḥ vrācaḍeṣu

Compound vrācaḍa -

Adverb -vrācaḍam -vrācaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria