सुबन्तावली ?व्राचड

Roma

पुमान्एकद्विबहु
प्रथमाव्राचडः व्राचडौ व्राचडाः
सम्बोधनम्व्राचड व्राचडौ व्राचडाः
द्वितीयाव्राचडम् व्राचडौ व्राचडान्
तृतीयाव्राचडेन व्राचडाभ्याम् व्राचडैः व्राचडेभिः
चतुर्थीव्राचडाय व्राचडाभ्याम् व्राचडेभ्यः
पञ्चमीव्राचडात् व्राचडाभ्याम् व्राचडेभ्यः
षष्ठीव्राचडस्य व्राचडयोः व्राचडानाम्
सप्तमीव्राचडे व्राचडयोः व्राचडेषु

समास व्राचड

अव्यय ॰व्राचडम् ॰व्राचडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria