Declension table of ?vraṇavatā

Deva

FeminineSingularDualPlural
Nominativevraṇavatā vraṇavate vraṇavatāḥ
Vocativevraṇavate vraṇavate vraṇavatāḥ
Accusativevraṇavatām vraṇavate vraṇavatāḥ
Instrumentalvraṇavatayā vraṇavatābhyām vraṇavatābhiḥ
Dativevraṇavatāyai vraṇavatābhyām vraṇavatābhyaḥ
Ablativevraṇavatāyāḥ vraṇavatābhyām vraṇavatābhyaḥ
Genitivevraṇavatāyāḥ vraṇavatayoḥ vraṇavatānām
Locativevraṇavatāyām vraṇavatayoḥ vraṇavatāsu

Adverb -vraṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria