सुबन्तावली ?व्रणवता

Roma

स्त्रीएकद्विबहु
प्रथमाव्रणवता व्रणवते व्रणवताः
सम्बोधनम्व्रणवते व्रणवते व्रणवताः
द्वितीयाव्रणवताम् व्रणवते व्रणवताः
तृतीयाव्रणवतया व्रणवताभ्याम् व्रणवताभिः
चतुर्थीव्रणवतायै व्रणवताभ्याम् व्रणवताभ्यः
पञ्चमीव्रणवतायाः व्रणवताभ्याम् व्रणवताभ्यः
षष्ठीव्रणवतायाः व्रणवतयोः व्रणवतानाम्
सप्तमीव्रणवतायाम् व्रणवतयोः व्रणवतासु

अव्यय ॰व्रणवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria