Declension table of ?vraṇadhūpana

Deva

NeuterSingularDualPlural
Nominativevraṇadhūpanam vraṇadhūpane vraṇadhūpanāni
Vocativevraṇadhūpana vraṇadhūpane vraṇadhūpanāni
Accusativevraṇadhūpanam vraṇadhūpane vraṇadhūpanāni
Instrumentalvraṇadhūpanena vraṇadhūpanābhyām vraṇadhūpanaiḥ
Dativevraṇadhūpanāya vraṇadhūpanābhyām vraṇadhūpanebhyaḥ
Ablativevraṇadhūpanāt vraṇadhūpanābhyām vraṇadhūpanebhyaḥ
Genitivevraṇadhūpanasya vraṇadhūpanayoḥ vraṇadhūpanānām
Locativevraṇadhūpane vraṇadhūpanayoḥ vraṇadhūpaneṣu

Compound vraṇadhūpana -

Adverb -vraṇadhūpanam -vraṇadhūpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria