सुबन्तावली ?व्रणधूपन

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रणधूपनम् व्रणधूपने व्रणधूपनानि
सम्बोधनम्व्रणधूपन व्रणधूपने व्रणधूपनानि
द्वितीयाव्रणधूपनम् व्रणधूपने व्रणधूपनानि
तृतीयाव्रणधूपनेन व्रणधूपनाभ्याम् व्रणधूपनैः
चतुर्थीव्रणधूपनाय व्रणधूपनाभ्याम् व्रणधूपनेभ्यः
पञ्चमीव्रणधूपनात् व्रणधूपनाभ्याम् व्रणधूपनेभ्यः
षष्ठीव्रणधूपनस्य व्रणधूपनयोः व्रणधूपनानाम्
सप्तमीव्रणधूपने व्रणधूपनयोः व्रणधूपनेषु

समास व्रणधूपन

अव्यय ॰व्रणधूपनम् ॰व्रणधूपनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria