Declension table of ?vraṇacintaka

Deva

MasculineSingularDualPlural
Nominativevraṇacintakaḥ vraṇacintakau vraṇacintakāḥ
Vocativevraṇacintaka vraṇacintakau vraṇacintakāḥ
Accusativevraṇacintakam vraṇacintakau vraṇacintakān
Instrumentalvraṇacintakena vraṇacintakābhyām vraṇacintakaiḥ vraṇacintakebhiḥ
Dativevraṇacintakāya vraṇacintakābhyām vraṇacintakebhyaḥ
Ablativevraṇacintakāt vraṇacintakābhyām vraṇacintakebhyaḥ
Genitivevraṇacintakasya vraṇacintakayoḥ vraṇacintakānām
Locativevraṇacintake vraṇacintakayoḥ vraṇacintakeṣu

Compound vraṇacintaka -

Adverb -vraṇacintakam -vraṇacintakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria