सुबन्तावली ?व्रणचिन्तक

Roma

पुमान्एकद्विबहु
प्रथमाव्रणचिन्तकः व्रणचिन्तकौ व्रणचिन्तकाः
सम्बोधनम्व्रणचिन्तक व्रणचिन्तकौ व्रणचिन्तकाः
द्वितीयाव्रणचिन्तकम् व्रणचिन्तकौ व्रणचिन्तकान्
तृतीयाव्रणचिन्तकेन व्रणचिन्तकाभ्याम् व्रणचिन्तकैः व्रणचिन्तकेभिः
चतुर्थीव्रणचिन्तकाय व्रणचिन्तकाभ्याम् व्रणचिन्तकेभ्यः
पञ्चमीव्रणचिन्तकात् व्रणचिन्तकाभ्याम् व्रणचिन्तकेभ्यः
षष्ठीव्रणचिन्तकस्य व्रणचिन्तकयोः व्रणचिन्तकानाम्
सप्तमीव्रणचिन्तके व्रणचिन्तकयोः व्रणचिन्तकेषु

समास व्रणचिन्तक

अव्यय ॰व्रणचिन्तकम् ॰व्रणचिन्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria