Declension table of ?viśveśvaranātha

Deva

MasculineSingularDualPlural
Nominativeviśveśvaranāthaḥ viśveśvaranāthau viśveśvaranāthāḥ
Vocativeviśveśvaranātha viśveśvaranāthau viśveśvaranāthāḥ
Accusativeviśveśvaranātham viśveśvaranāthau viśveśvaranāthān
Instrumentalviśveśvaranāthena viśveśvaranāthābhyām viśveśvaranāthaiḥ viśveśvaranāthebhiḥ
Dativeviśveśvaranāthāya viśveśvaranāthābhyām viśveśvaranāthebhyaḥ
Ablativeviśveśvaranāthāt viśveśvaranāthābhyām viśveśvaranāthebhyaḥ
Genitiveviśveśvaranāthasya viśveśvaranāthayoḥ viśveśvaranāthānām
Locativeviśveśvaranāthe viśveśvaranāthayoḥ viśveśvaranātheṣu

Compound viśveśvaranātha -

Adverb -viśveśvaranātham -viśveśvaranāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria