सुबन्तावली विश्वेश्वरनाथ

Roma

पुमान्एकद्विबहु
प्रथमाविश्वेश्वरनाथः विश्वेश्वरनाथौ विश्वेश्वरनाथाः
सम्बोधनम्विश्वेश्वरनाथ विश्वेश्वरनाथौ विश्वेश्वरनाथाः
द्वितीयाविश्वेश्वरनाथम् विश्वेश्वरनाथौ विश्वेश्वरनाथान्
तृतीयाविश्वेश्वरनाथेन विश्वेश्वरनाथाभ्याम् विश्वेश्वरनाथैः
चतुर्थीविश्वेश्वरनाथाय विश्वेश्वरनाथाभ्याम् विश्वेश्वरनाथेभ्यः
पञ्चमीविश्वेश्वरनाथात् विश्वेश्वरनाथाभ्याम् विश्वेश्वरनाथेभ्यः
षष्ठीविश्वेश्वरनाथस्य विश्वेश्वरनाथयोः विश्वेश्वरनाथानाम्
सप्तमीविश्वेश्वरनाथे विश्वेश्वरनाथयोः विश्वेश्वरनाथेषु

समास विश्वेश्वरनाथ

अव्यय ॰विश्वेश्वरनाथम् ॰विश्वेश्वरनाथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria