Declension table of viśveśvara

Deva

NeuterSingularDualPlural
Nominativeviśveśvaram viśveśvare viśveśvarāṇi
Vocativeviśveśvara viśveśvare viśveśvarāṇi
Accusativeviśveśvaram viśveśvare viśveśvarāṇi
Instrumentalviśveśvareṇa viśveśvarābhyām viśveśvaraiḥ
Dativeviśveśvarāya viśveśvarābhyām viśveśvarebhyaḥ
Ablativeviśveśvarāt viśveśvarābhyām viśveśvarebhyaḥ
Genitiveviśveśvarasya viśveśvarayoḥ viśveśvarāṇām
Locativeviśveśvare viśveśvarayoḥ viśveśvareṣu

Compound viśveśvara -

Adverb -viśveśvaram -viśveśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria