Declension table of ?viśvatohasta

Deva

MasculineSingularDualPlural
Nominativeviśvatohastaḥ viśvatohastau viśvatohastāḥ
Vocativeviśvatohasta viśvatohastau viśvatohastāḥ
Accusativeviśvatohastam viśvatohastau viśvatohastān
Instrumentalviśvatohastena viśvatohastābhyām viśvatohastaiḥ viśvatohastebhiḥ
Dativeviśvatohastāya viśvatohastābhyām viśvatohastebhyaḥ
Ablativeviśvatohastāt viśvatohastābhyām viśvatohastebhyaḥ
Genitiveviśvatohastasya viśvatohastayoḥ viśvatohastānām
Locativeviśvatohaste viśvatohastayoḥ viśvatohasteṣu

Compound viśvatohasta -

Adverb -viśvatohastam -viśvatohastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria