सुबन्तावली ?विश्वतोहस्त

Roma

पुमान्एकद्विबहु
प्रथमाविश्वतोहस्तः विश्वतोहस्तौ विश्वतोहस्ताः
सम्बोधनम्विश्वतोहस्त विश्वतोहस्तौ विश्वतोहस्ताः
द्वितीयाविश्वतोहस्तम् विश्वतोहस्तौ विश्वतोहस्तान्
तृतीयाविश्वतोहस्तेन विश्वतोहस्ताभ्याम् विश्वतोहस्तैः विश्वतोहस्तेभिः
चतुर्थीविश्वतोहस्ताय विश्वतोहस्ताभ्याम् विश्वतोहस्तेभ्यः
पञ्चमीविश्वतोहस्तात् विश्वतोहस्ताभ्याम् विश्वतोहस्तेभ्यः
षष्ठीविश्वतोहस्तस्य विश्वतोहस्तयोः विश्वतोहस्तानाम्
सप्तमीविश्वतोहस्ते विश्वतोहस्तयोः विश्वतोहस्तेषु

समास विश्वतोहस्त

अव्यय ॰विश्वतोहस्तम् ॰विश्वतोहस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria