Declension table of ?viśvataspṛtha

Deva

MasculineSingularDualPlural
Nominativeviśvataspṛthaḥ viśvataspṛthau viśvataspṛthāḥ
Vocativeviśvataspṛtha viśvataspṛthau viśvataspṛthāḥ
Accusativeviśvataspṛtham viśvataspṛthau viśvataspṛthān
Instrumentalviśvataspṛthena viśvataspṛthābhyām viśvataspṛthaiḥ viśvataspṛthebhiḥ
Dativeviśvataspṛthāya viśvataspṛthābhyām viśvataspṛthebhyaḥ
Ablativeviśvataspṛthāt viśvataspṛthābhyām viśvataspṛthebhyaḥ
Genitiveviśvataspṛthasya viśvataspṛthayoḥ viśvataspṛthānām
Locativeviśvataspṛthe viśvataspṛthayoḥ viśvataspṛtheṣu

Compound viśvataspṛtha -

Adverb -viśvataspṛtham -viśvataspṛthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria