सुबन्तावली ?विश्वतस्पृथ

Roma

पुमान्एकद्विबहु
प्रथमाविश्वतस्पृथः विश्वतस्पृथौ विश्वतस्पृथाः
सम्बोधनम्विश्वतस्पृथ विश्वतस्पृथौ विश्वतस्पृथाः
द्वितीयाविश्वतस्पृथम् विश्वतस्पृथौ विश्वतस्पृथान्
तृतीयाविश्वतस्पृथेन विश्वतस्पृथाभ्याम् विश्वतस्पृथैः विश्वतस्पृथेभिः
चतुर्थीविश्वतस्पृथाय विश्वतस्पृथाभ्याम् विश्वतस्पृथेभ्यः
पञ्चमीविश्वतस्पृथात् विश्वतस्पृथाभ्याम् विश्वतस्पृथेभ्यः
षष्ठीविश्वतस्पृथस्य विश्वतस्पृथयोः विश्वतस्पृथानाम्
सप्तमीविश्वतस्पृथे विश्वतस्पृथयोः विश्वतस्पृथेषु

समास विश्वतस्पृथ

अव्यय ॰विश्वतस्पृथम् ॰विश्वतस्पृथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria