Declension table of ?viśvasitavya

Deva

MasculineSingularDualPlural
Nominativeviśvasitavyaḥ viśvasitavyau viśvasitavyāḥ
Vocativeviśvasitavya viśvasitavyau viśvasitavyāḥ
Accusativeviśvasitavyam viśvasitavyau viśvasitavyān
Instrumentalviśvasitavyena viśvasitavyābhyām viśvasitavyaiḥ viśvasitavyebhiḥ
Dativeviśvasitavyāya viśvasitavyābhyām viśvasitavyebhyaḥ
Ablativeviśvasitavyāt viśvasitavyābhyām viśvasitavyebhyaḥ
Genitiveviśvasitavyasya viśvasitavyayoḥ viśvasitavyānām
Locativeviśvasitavye viśvasitavyayoḥ viśvasitavyeṣu

Compound viśvasitavya -

Adverb -viśvasitavyam -viśvasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria