सुबन्तावली ?विश्वसितव्य

Roma

पुमान्एकद्विबहु
प्रथमाविश्वसितव्यः विश्वसितव्यौ विश्वसितव्याः
सम्बोधनम्विश्वसितव्य विश्वसितव्यौ विश्वसितव्याः
द्वितीयाविश्वसितव्यम् विश्वसितव्यौ विश्वसितव्यान्
तृतीयाविश्वसितव्येन विश्वसितव्याभ्याम् विश्वसितव्यैः विश्वसितव्येभिः
चतुर्थीविश्वसितव्याय विश्वसितव्याभ्याम् विश्वसितव्येभ्यः
पञ्चमीविश्वसितव्यात् विश्वसितव्याभ्याम् विश्वसितव्येभ्यः
षष्ठीविश्वसितव्यस्य विश्वसितव्ययोः विश्वसितव्यानाम्
सप्तमीविश्वसितव्ये विश्वसितव्ययोः विश्वसितव्येषु

समास विश्वसितव्य

अव्यय ॰विश्वसितव्यम् ॰विश्वसितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria