Declension table of ?viśvapādaśirogrīva

Deva

MasculineSingularDualPlural
Nominativeviśvapādaśirogrīvaḥ viśvapādaśirogrīvau viśvapādaśirogrīvāḥ
Vocativeviśvapādaśirogrīva viśvapādaśirogrīvau viśvapādaśirogrīvāḥ
Accusativeviśvapādaśirogrīvam viśvapādaśirogrīvau viśvapādaśirogrīvān
Instrumentalviśvapādaśirogrīveṇa viśvapādaśirogrīvābhyām viśvapādaśirogrīvaiḥ viśvapādaśirogrīvebhiḥ
Dativeviśvapādaśirogrīvāya viśvapādaśirogrīvābhyām viśvapādaśirogrīvebhyaḥ
Ablativeviśvapādaśirogrīvāt viśvapādaśirogrīvābhyām viśvapādaśirogrīvebhyaḥ
Genitiveviśvapādaśirogrīvasya viśvapādaśirogrīvayoḥ viśvapādaśirogrīvāṇām
Locativeviśvapādaśirogrīve viśvapādaśirogrīvayoḥ viśvapādaśirogrīveṣu

Compound viśvapādaśirogrīva -

Adverb -viśvapādaśirogrīvam -viśvapādaśirogrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria