सुबन्तावली ?विश्वपादशिरोग्रीव

Roma

पुमान्एकद्विबहु
प्रथमाविश्वपादशिरोग्रीवः विश्वपादशिरोग्रीवौ विश्वपादशिरोग्रीवाः
सम्बोधनम्विश्वपादशिरोग्रीव विश्वपादशिरोग्रीवौ विश्वपादशिरोग्रीवाः
द्वितीयाविश्वपादशिरोग्रीवम् विश्वपादशिरोग्रीवौ विश्वपादशिरोग्रीवान्
तृतीयाविश्वपादशिरोग्रीवेण विश्वपादशिरोग्रीवाभ्याम् विश्वपादशिरोग्रीवैः विश्वपादशिरोग्रीवेभिः
चतुर्थीविश्वपादशिरोग्रीवाय विश्वपादशिरोग्रीवाभ्याम् विश्वपादशिरोग्रीवेभ्यः
पञ्चमीविश्वपादशिरोग्रीवात् विश्वपादशिरोग्रीवाभ्याम् विश्वपादशिरोग्रीवेभ्यः
षष्ठीविश्वपादशिरोग्रीवस्य विश्वपादशिरोग्रीवयोः विश्वपादशिरोग्रीवाणाम्
सप्तमीविश्वपादशिरोग्रीवे विश्वपादशिरोग्रीवयोः विश्वपादशिरोग्रीवेषु

समास विश्वपादशिरोग्रीव

अव्यय ॰विश्वपादशिरोग्रीवम् ॰विश्वपादशिरोग्रीवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria