Declension table of ?viśvambharopaniṣad

Deva

FeminineSingularDualPlural
Nominativeviśvambharopaniṣat viśvambharopaniṣadau viśvambharopaniṣadaḥ
Vocativeviśvambharopaniṣat viśvambharopaniṣadau viśvambharopaniṣadaḥ
Accusativeviśvambharopaniṣadam viśvambharopaniṣadau viśvambharopaniṣadaḥ
Instrumentalviśvambharopaniṣadā viśvambharopaniṣadbhyām viśvambharopaniṣadbhiḥ
Dativeviśvambharopaniṣade viśvambharopaniṣadbhyām viśvambharopaniṣadbhyaḥ
Ablativeviśvambharopaniṣadaḥ viśvambharopaniṣadbhyām viśvambharopaniṣadbhyaḥ
Genitiveviśvambharopaniṣadaḥ viśvambharopaniṣadoḥ viśvambharopaniṣadām
Locativeviśvambharopaniṣadi viśvambharopaniṣadoḥ viśvambharopaniṣatsu

Compound viśvambharopaniṣat -

Adverb -viśvambharopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria