सुबन्तावली ?विश्वम्भरोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमाविश्वम्भरोपनिषत् विश्वम्भरोपनिषदौ विश्वम्भरोपनिषदः
सम्बोधनम्विश्वम्भरोपनिषत् विश्वम्भरोपनिषदौ विश्वम्भरोपनिषदः
द्वितीयाविश्वम्भरोपनिषदम् विश्वम्भरोपनिषदौ विश्वम्भरोपनिषदः
तृतीयाविश्वम्भरोपनिषदा विश्वम्भरोपनिषद्भ्याम् विश्वम्भरोपनिषद्भिः
चतुर्थीविश्वम्भरोपनिषदे विश्वम्भरोपनिषद्भ्याम् विश्वम्भरोपनिषद्भ्यः
पञ्चमीविश्वम्भरोपनिषदः विश्वम्भरोपनिषद्भ्याम् विश्वम्भरोपनिषद्भ्यः
षष्ठीविश्वम्भरोपनिषदः विश्वम्भरोपनिषदोः विश्वम्भरोपनिषदाम्
सप्तमीविश्वम्भरोपनिषदि विश्वम्भरोपनिषदोः विश्वम्भरोपनिषत्सु

समास विश्वम्भरोपनिषत्

अव्यय ॰विश्वम्भरोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria