Declension table of viśvambharakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvambharakaḥ | viśvambharakau | viśvambharakāḥ |
Vocative | viśvambharaka | viśvambharakau | viśvambharakāḥ |
Accusative | viśvambharakam | viśvambharakau | viśvambharakān |
Instrumental | viśvambharakeṇa | viśvambharakābhyām | viśvambharakaiḥ |
Dative | viśvambharakāya | viśvambharakābhyām | viśvambharakebhyaḥ |
Ablative | viśvambharakāt | viśvambharakābhyām | viśvambharakebhyaḥ |
Genitive | viśvambharakasya | viśvambharakayoḥ | viśvambharakāṇām |
Locative | viśvambharake | viśvambharakayoḥ | viśvambharakeṣu |