सुबन्तावली ?विश्वम्भरक

Roma

पुमान्एकद्विबहु
प्रथमाविश्वम्भरकः विश्वम्भरकौ विश्वम्भरकाः
सम्बोधनम्विश्वम्भरक विश्वम्भरकौ विश्वम्भरकाः
द्वितीयाविश्वम्भरकम् विश्वम्भरकौ विश्वम्भरकान्
तृतीयाविश्वम्भरकेण विश्वम्भरकाभ्याम् विश्वम्भरकैः विश्वम्भरकेभिः
चतुर्थीविश्वम्भरकाय विश्वम्भरकाभ्याम् विश्वम्भरकेभ्यः
पञ्चमीविश्वम्भरकात् विश्वम्भरकाभ्याम् विश्वम्भरकेभ्यः
षष्ठीविश्वम्भरकस्य विश्वम्भरकयोः विश्वम्भरकाणाम्
सप्तमीविश्वम्भरके विश्वम्भरकयोः विश्वम्भरकेषु

समास विश्वम्भरक

अव्यय ॰विश्वम्भरकम् ॰विश्वम्भरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria