Declension table of viśvadevanetra

Deva

MasculineSingularDualPlural
Nominativeviśvadevanetraḥ viśvadevanetrau viśvadevanetrāḥ
Vocativeviśvadevanetra viśvadevanetrau viśvadevanetrāḥ
Accusativeviśvadevanetram viśvadevanetrau viśvadevanetrān
Instrumentalviśvadevanetreṇa viśvadevanetrābhyām viśvadevanetraiḥ
Dativeviśvadevanetrāya viśvadevanetrābhyām viśvadevanetrebhyaḥ
Ablativeviśvadevanetrāt viśvadevanetrābhyām viśvadevanetrebhyaḥ
Genitiveviśvadevanetrasya viśvadevanetrayoḥ viśvadevanetrāṇām
Locativeviśvadevanetre viśvadevanetrayoḥ viśvadevanetreṣu

Compound viśvadevanetra -

Adverb -viśvadevanetram -viśvadevanetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria