Declension table of viśvadevanetraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvadevanetraḥ | viśvadevanetrau | viśvadevanetrāḥ |
Vocative | viśvadevanetra | viśvadevanetrau | viśvadevanetrāḥ |
Accusative | viśvadevanetram | viśvadevanetrau | viśvadevanetrān |
Instrumental | viśvadevanetreṇa | viśvadevanetrābhyām | viśvadevanetraiḥ |
Dative | viśvadevanetrāya | viśvadevanetrābhyām | viśvadevanetrebhyaḥ |
Ablative | viśvadevanetrāt | viśvadevanetrābhyām | viśvadevanetrebhyaḥ |
Genitive | viśvadevanetrasya | viśvadevanetrayoḥ | viśvadevanetrāṇām |
Locative | viśvadevanetre | viśvadevanetrayoḥ | viśvadevanetreṣu |