सुबन्तावली ?विश्वदेवनेत्र

Roma

पुमान्एकद्विबहु
प्रथमाविश्वदेवनेत्रः विश्वदेवनेत्रौ विश्वदेवनेत्राः
सम्बोधनम्विश्वदेवनेत्र विश्वदेवनेत्रौ विश्वदेवनेत्राः
द्वितीयाविश्वदेवनेत्रम् विश्वदेवनेत्रौ विश्वदेवनेत्रान्
तृतीयाविश्वदेवनेत्रेण विश्वदेवनेत्राभ्याम् विश्वदेवनेत्रैः विश्वदेवनेत्रेभिः
चतुर्थीविश्वदेवनेत्राय विश्वदेवनेत्राभ्याम् विश्वदेवनेत्रेभ्यः
पञ्चमीविश्वदेवनेत्रात् विश्वदेवनेत्राभ्याम् विश्वदेवनेत्रेभ्यः
षष्ठीविश्वदेवनेत्रस्य विश्वदेवनेत्रयोः विश्वदेवनेत्राणाम्
सप्तमीविश्वदेवनेत्रे विश्वदेवनेत्रयोः विश्वदेवनेत्रेषु

समास विश्वदेवनेत्र

अव्यय ॰विश्वदेवनेत्रम् ॰विश्वदेवनेत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria