Declension table of ?viśvacyavas

Deva

MasculineSingularDualPlural
Nominativeviśvacyavān viśvacyavāṃsau viśvacyavāṃsaḥ
Vocativeviśvacyavan viśvacyavāṃsau viśvacyavāṃsaḥ
Accusativeviśvacyavāṃsam viśvacyavāṃsau viśvacyoṣaḥ
Instrumentalviśvacyoṣā viśvacyavadbhyām viśvacyavadbhiḥ
Dativeviśvacyoṣe viśvacyavadbhyām viśvacyavadbhyaḥ
Ablativeviśvacyoṣaḥ viśvacyavadbhyām viśvacyavadbhyaḥ
Genitiveviśvacyoṣaḥ viśvacyoṣoḥ viśvacyoṣām
Locativeviśvacyoṣi viśvacyoṣoḥ viśvacyavatsu

Compound viśvacyavat -

Adverb -viśvacyavas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria