सुबन्तावली ?विश्वच्यवस्

Roma

पुमान्एकद्विबहु
प्रथमाविश्वच्यवान् विश्वच्यवांसौ विश्वच्यवांसः
सम्बोधनम्विश्वच्यवन् विश्वच्यवांसौ विश्वच्यवांसः
द्वितीयाविश्वच्यवांसम् विश्वच्यवांसौ विश्वच्योषः
तृतीयाविश्वच्योषा विश्वच्यवद्भ्याम् विश्वच्यवद्भिः
चतुर्थीविश्वच्योषे विश्वच्यवद्भ्याम् विश्वच्यवद्भ्यः
पञ्चमीविश्वच्योषः विश्वच्यवद्भ्याम् विश्वच्यवद्भ्यः
षष्ठीविश्वच्योषः विश्वच्योषोः विश्वच्योषाम्
सप्तमीविश्वच्योषि विश्वच्योषोः विश्वच्यवत्सु

समास विश्वच्यवत्

अव्यय ॰विश्वच्यवस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria