Declension table of ?viśvacamatkṛti

Deva

FeminineSingularDualPlural
Nominativeviśvacamatkṛtiḥ viśvacamatkṛtī viśvacamatkṛtayaḥ
Vocativeviśvacamatkṛte viśvacamatkṛtī viśvacamatkṛtayaḥ
Accusativeviśvacamatkṛtim viśvacamatkṛtī viśvacamatkṛtīḥ
Instrumentalviśvacamatkṛtyā viśvacamatkṛtibhyām viśvacamatkṛtibhiḥ
Dativeviśvacamatkṛtyai viśvacamatkṛtaye viśvacamatkṛtibhyām viśvacamatkṛtibhyaḥ
Ablativeviśvacamatkṛtyāḥ viśvacamatkṛteḥ viśvacamatkṛtibhyām viśvacamatkṛtibhyaḥ
Genitiveviśvacamatkṛtyāḥ viśvacamatkṛteḥ viśvacamatkṛtyoḥ viśvacamatkṛtīnām
Locativeviśvacamatkṛtyām viśvacamatkṛtau viśvacamatkṛtyoḥ viśvacamatkṛtiṣu

Compound viśvacamatkṛti -

Adverb -viśvacamatkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria