सुबन्तावली ?विश्वचमत्कृति

Roma

स्त्रीएकद्विबहु
प्रथमाविश्वचमत्कृतिः विश्वचमत्कृती विश्वचमत्कृतयः
सम्बोधनम्विश्वचमत्कृते विश्वचमत्कृती विश्वचमत्कृतयः
द्वितीयाविश्वचमत्कृतिम् विश्वचमत्कृती विश्वचमत्कृतीः
तृतीयाविश्वचमत्कृत्या विश्वचमत्कृतिभ्याम् विश्वचमत्कृतिभिः
चतुर्थीविश्वचमत्कृत्यै विश्वचमत्कृतये विश्वचमत्कृतिभ्याम् विश्वचमत्कृतिभ्यः
पञ्चमीविश्वचमत्कृत्याः विश्वचमत्कृतेः विश्वचमत्कृतिभ्याम् विश्वचमत्कृतिभ्यः
षष्ठीविश्वचमत्कृत्याः विश्वचमत्कृतेः विश्वचमत्कृत्योः विश्वचमत्कृतीनाम्
सप्तमीविश्वचमत्कृत्याम् विश्वचमत्कृतौ विश्वचमत्कृत्योः विश्वचमत्कृतिषु

समास विश्वचमत्कृति

अव्यय ॰विश्वचमत्कृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria