Declension table of ?viśvāmitrapriya

Deva

MasculineSingularDualPlural
Nominativeviśvāmitrapriyaḥ viśvāmitrapriyau viśvāmitrapriyāḥ
Vocativeviśvāmitrapriya viśvāmitrapriyau viśvāmitrapriyāḥ
Accusativeviśvāmitrapriyam viśvāmitrapriyau viśvāmitrapriyān
Instrumentalviśvāmitrapriyeṇa viśvāmitrapriyābhyām viśvāmitrapriyaiḥ viśvāmitrapriyebhiḥ
Dativeviśvāmitrapriyāya viśvāmitrapriyābhyām viśvāmitrapriyebhyaḥ
Ablativeviśvāmitrapriyāt viśvāmitrapriyābhyām viśvāmitrapriyebhyaḥ
Genitiveviśvāmitrapriyasya viśvāmitrapriyayoḥ viśvāmitrapriyāṇām
Locativeviśvāmitrapriye viśvāmitrapriyayoḥ viśvāmitrapriyeṣu

Compound viśvāmitrapriya -

Adverb -viśvāmitrapriyam -viśvāmitrapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria