Declension table of viśvāmitrapriyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvāmitrapriyaḥ | viśvāmitrapriyau | viśvāmitrapriyāḥ |
Vocative | viśvāmitrapriya | viśvāmitrapriyau | viśvāmitrapriyāḥ |
Accusative | viśvāmitrapriyam | viśvāmitrapriyau | viśvāmitrapriyān |
Instrumental | viśvāmitrapriyeṇa | viśvāmitrapriyābhyām | viśvāmitrapriyaiḥ |
Dative | viśvāmitrapriyāya | viśvāmitrapriyābhyām | viśvāmitrapriyebhyaḥ |
Ablative | viśvāmitrapriyāt | viśvāmitrapriyābhyām | viśvāmitrapriyebhyaḥ |
Genitive | viśvāmitrapriyasya | viśvāmitrapriyayoḥ | viśvāmitrapriyāṇām |
Locative | viśvāmitrapriye | viśvāmitrapriyayoḥ | viśvāmitrapriyeṣu |