सुबन्तावली ?विश्वामित्रप्रिय

Roma

पुमान्एकद्विबहु
प्रथमाविश्वामित्रप्रियः विश्वामित्रप्रियौ विश्वामित्रप्रियाः
सम्बोधनम्विश्वामित्रप्रिय विश्वामित्रप्रियौ विश्वामित्रप्रियाः
द्वितीयाविश्वामित्रप्रियम् विश्वामित्रप्रियौ विश्वामित्रप्रियान्
तृतीयाविश्वामित्रप्रियेण विश्वामित्रप्रियाभ्याम् विश्वामित्रप्रियैः विश्वामित्रप्रियेभिः
चतुर्थीविश्वामित्रप्रियाय विश्वामित्रप्रियाभ्याम् विश्वामित्रप्रियेभ्यः
पञ्चमीविश्वामित्रप्रियात् विश्वामित्रप्रियाभ्याम् विश्वामित्रप्रियेभ्यः
षष्ठीविश्वामित्रप्रियस्य विश्वामित्रप्रिययोः विश्वामित्रप्रियाणाम्
सप्तमीविश्वामित्रप्रिये विश्वामित्रप्रिययोः विश्वामित्रप्रियेषु

समास विश्वामित्रप्रिय

अव्यय ॰विश्वामित्रप्रियम् ॰विश्वामित्रप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria