Declension table of ?viśuddhakaraṇa

Deva

MasculineSingularDualPlural
Nominativeviśuddhakaraṇaḥ viśuddhakaraṇau viśuddhakaraṇāḥ
Vocativeviśuddhakaraṇa viśuddhakaraṇau viśuddhakaraṇāḥ
Accusativeviśuddhakaraṇam viśuddhakaraṇau viśuddhakaraṇān
Instrumentalviśuddhakaraṇena viśuddhakaraṇābhyām viśuddhakaraṇaiḥ viśuddhakaraṇebhiḥ
Dativeviśuddhakaraṇāya viśuddhakaraṇābhyām viśuddhakaraṇebhyaḥ
Ablativeviśuddhakaraṇāt viśuddhakaraṇābhyām viśuddhakaraṇebhyaḥ
Genitiveviśuddhakaraṇasya viśuddhakaraṇayoḥ viśuddhakaraṇānām
Locativeviśuddhakaraṇe viśuddhakaraṇayoḥ viśuddhakaraṇeṣu

Compound viśuddhakaraṇa -

Adverb -viśuddhakaraṇam -viśuddhakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria