सुबन्तावली ?विशुद्धकरण

Roma

पुमान्एकद्विबहु
प्रथमाविशुद्धकरणः विशुद्धकरणौ विशुद्धकरणाः
सम्बोधनम्विशुद्धकरण विशुद्धकरणौ विशुद्धकरणाः
द्वितीयाविशुद्धकरणम् विशुद्धकरणौ विशुद्धकरणान्
तृतीयाविशुद्धकरणेन विशुद्धकरणाभ्याम् विशुद्धकरणैः विशुद्धकरणेभिः
चतुर्थीविशुद्धकरणाय विशुद्धकरणाभ्याम् विशुद्धकरणेभ्यः
पञ्चमीविशुद्धकरणात् विशुद्धकरणाभ्याम् विशुद्धकरणेभ्यः
षष्ठीविशुद्धकरणस्य विशुद्धकरणयोः विशुद्धकरणानाम्
सप्तमीविशुद्धकरणे विशुद्धकरणयोः विशुद्धकरणेषु

समास विशुद्धकरण

अव्यय ॰विशुद्धकरणम् ॰विशुद्धकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria