Declension table of ?viśrambhālāpa

Deva

MasculineSingularDualPlural
Nominativeviśrambhālāpaḥ viśrambhālāpau viśrambhālāpāḥ
Vocativeviśrambhālāpa viśrambhālāpau viśrambhālāpāḥ
Accusativeviśrambhālāpam viśrambhālāpau viśrambhālāpān
Instrumentalviśrambhālāpena viśrambhālāpābhyām viśrambhālāpaiḥ viśrambhālāpebhiḥ
Dativeviśrambhālāpāya viśrambhālāpābhyām viśrambhālāpebhyaḥ
Ablativeviśrambhālāpāt viśrambhālāpābhyām viśrambhālāpebhyaḥ
Genitiveviśrambhālāpasya viśrambhālāpayoḥ viśrambhālāpānām
Locativeviśrambhālāpe viśrambhālāpayoḥ viśrambhālāpeṣu

Compound viśrambhālāpa -

Adverb -viśrambhālāpam -viśrambhālāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria