सुबन्तावली ?विश्रम्भालाप

Roma

पुमान्एकद्विबहु
प्रथमाविश्रम्भालापः विश्रम्भालापौ विश्रम्भालापाः
सम्बोधनम्विश्रम्भालाप विश्रम्भालापौ विश्रम्भालापाः
द्वितीयाविश्रम्भालापम् विश्रम्भालापौ विश्रम्भालापान्
तृतीयाविश्रम्भालापेन विश्रम्भालापाभ्याम् विश्रम्भालापैः विश्रम्भालापेभिः
चतुर्थीविश्रम्भालापाय विश्रम्भालापाभ्याम् विश्रम्भालापेभ्यः
पञ्चमीविश्रम्भालापात् विश्रम्भालापाभ्याम् विश्रम्भालापेभ्यः
षष्ठीविश्रम्भालापस्य विश्रम्भालापयोः विश्रम्भालापानाम्
सप्तमीविश्रम्भालापे विश्रम्भालापयोः विश्रम्भालापेषु

समास विश्रम्भालाप

अव्यय ॰विश्रम्भालापम् ॰विश्रम्भालापात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria