Declension table of viśrabdhasuptāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśrabdhasuptā | viśrabdhasupte | viśrabdhasuptāḥ |
Vocative | viśrabdhasupte | viśrabdhasupte | viśrabdhasuptāḥ |
Accusative | viśrabdhasuptām | viśrabdhasupte | viśrabdhasuptāḥ |
Instrumental | viśrabdhasuptayā | viśrabdhasuptābhyām | viśrabdhasuptābhiḥ |
Dative | viśrabdhasuptāyai | viśrabdhasuptābhyām | viśrabdhasuptābhyaḥ |
Ablative | viśrabdhasuptāyāḥ | viśrabdhasuptābhyām | viśrabdhasuptābhyaḥ |
Genitive | viśrabdhasuptāyāḥ | viśrabdhasuptayoḥ | viśrabdhasuptānām |
Locative | viśrabdhasuptāyām | viśrabdhasuptayoḥ | viśrabdhasuptāsu |