Declension table of ?viśrabdhasuptā

Deva

FeminineSingularDualPlural
Nominativeviśrabdhasuptā viśrabdhasupte viśrabdhasuptāḥ
Vocativeviśrabdhasupte viśrabdhasupte viśrabdhasuptāḥ
Accusativeviśrabdhasuptām viśrabdhasupte viśrabdhasuptāḥ
Instrumentalviśrabdhasuptayā viśrabdhasuptābhyām viśrabdhasuptābhiḥ
Dativeviśrabdhasuptāyai viśrabdhasuptābhyām viśrabdhasuptābhyaḥ
Ablativeviśrabdhasuptāyāḥ viśrabdhasuptābhyām viśrabdhasuptābhyaḥ
Genitiveviśrabdhasuptāyāḥ viśrabdhasuptayoḥ viśrabdhasuptānām
Locativeviśrabdhasuptāyām viśrabdhasuptayoḥ viśrabdhasuptāsu

Adverb -viśrabdhasuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria