सुबन्तावली ?विश्रब्धसुप्ता

Roma

स्त्रीएकद्विबहु
प्रथमाविश्रब्धसुप्ता विश्रब्धसुप्ते विश्रब्धसुप्ताः
सम्बोधनम्विश्रब्धसुप्ते विश्रब्धसुप्ते विश्रब्धसुप्ताः
द्वितीयाविश्रब्धसुप्ताम् विश्रब्धसुप्ते विश्रब्धसुप्ताः
तृतीयाविश्रब्धसुप्तया विश्रब्धसुप्ताभ्याम् विश्रब्धसुप्ताभिः
चतुर्थीविश्रब्धसुप्तायै विश्रब्धसुप्ताभ्याम् विश्रब्धसुप्ताभ्यः
पञ्चमीविश्रब्धसुप्तायाः विश्रब्धसुप्ताभ्याम् विश्रब्धसुप्ताभ्यः
षष्ठीविश्रब्धसुप्तायाः विश्रब्धसुप्तयोः विश्रब्धसुप्तानाम्
सप्तमीविश्रब्धसुप्तायाम् विश्रब्धसुप्तयोः विश्रब्धसुप्तासु

अव्यय ॰विश्रब्धसुप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria