Declension table of ?viśrāntavilāsā

Deva

FeminineSingularDualPlural
Nominativeviśrāntavilāsā viśrāntavilāse viśrāntavilāsāḥ
Vocativeviśrāntavilāse viśrāntavilāse viśrāntavilāsāḥ
Accusativeviśrāntavilāsām viśrāntavilāse viśrāntavilāsāḥ
Instrumentalviśrāntavilāsayā viśrāntavilāsābhyām viśrāntavilāsābhiḥ
Dativeviśrāntavilāsāyai viśrāntavilāsābhyām viśrāntavilāsābhyaḥ
Ablativeviśrāntavilāsāyāḥ viśrāntavilāsābhyām viśrāntavilāsābhyaḥ
Genitiveviśrāntavilāsāyāḥ viśrāntavilāsayoḥ viśrāntavilāsānām
Locativeviśrāntavilāsāyām viśrāntavilāsayoḥ viśrāntavilāsāsu

Adverb -viśrāntavilāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria