सुबन्तावली ?विश्रान्तविलासा

Roma

स्त्रीएकद्विबहु
प्रथमाविश्रान्तविलासा विश्रान्तविलासे विश्रान्तविलासाः
सम्बोधनम्विश्रान्तविलासे विश्रान्तविलासे विश्रान्तविलासाः
द्वितीयाविश्रान्तविलासाम् विश्रान्तविलासे विश्रान्तविलासाः
तृतीयाविश्रान्तविलासया विश्रान्तविलासाभ्याम् विश्रान्तविलासाभिः
चतुर्थीविश्रान्तविलासायै विश्रान्तविलासाभ्याम् विश्रान्तविलासाभ्यः
पञ्चमीविश्रान्तविलासायाः विश्रान्तविलासाभ्याम् विश्रान्तविलासाभ्यः
षष्ठीविश्रान्तविलासायाः विश्रान्तविलासयोः विश्रान्तविलासानाम्
सप्तमीविश्रान्तविलासायाम् विश्रान्तविलासयोः विश्रान्तविलासासु

अव्यय ॰विश्रान्तविलासम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria