Declension table of ?viśrāntavilāsa

Deva

MasculineSingularDualPlural
Nominativeviśrāntavilāsaḥ viśrāntavilāsau viśrāntavilāsāḥ
Vocativeviśrāntavilāsa viśrāntavilāsau viśrāntavilāsāḥ
Accusativeviśrāntavilāsam viśrāntavilāsau viśrāntavilāsān
Instrumentalviśrāntavilāsena viśrāntavilāsābhyām viśrāntavilāsaiḥ viśrāntavilāsebhiḥ
Dativeviśrāntavilāsāya viśrāntavilāsābhyām viśrāntavilāsebhyaḥ
Ablativeviśrāntavilāsāt viśrāntavilāsābhyām viśrāntavilāsebhyaḥ
Genitiveviśrāntavilāsasya viśrāntavilāsayoḥ viśrāntavilāsānām
Locativeviśrāntavilāse viśrāntavilāsayoḥ viśrāntavilāseṣu

Compound viśrāntavilāsa -

Adverb -viśrāntavilāsam -viśrāntavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria