सुबन्तावली ?विश्रान्तविलास

Roma

पुमान्एकद्विबहु
प्रथमाविश्रान्तविलासः विश्रान्तविलासौ विश्रान्तविलासाः
सम्बोधनम्विश्रान्तविलास विश्रान्तविलासौ विश्रान्तविलासाः
द्वितीयाविश्रान्तविलासम् विश्रान्तविलासौ विश्रान्तविलासान्
तृतीयाविश्रान्तविलासेन विश्रान्तविलासाभ्याम् विश्रान्तविलासैः विश्रान्तविलासेभिः
चतुर्थीविश्रान्तविलासाय विश्रान्तविलासाभ्याम् विश्रान्तविलासेभ्यः
पञ्चमीविश्रान्तविलासात् विश्रान्तविलासाभ्याम् विश्रान्तविलासेभ्यः
षष्ठीविश्रान्तविलासस्य विश्रान्तविलासयोः विश्रान्तविलासानाम्
सप्तमीविश्रान्तविलासे विश्रान्तविलासयोः विश्रान्तविलासेषु

समास विश्रान्तविलास

अव्यय ॰विश्रान्तविलासम् ॰विश्रान्तविलासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria