Declension table of ?viśrāntapuṣpodgama

Deva

MasculineSingularDualPlural
Nominativeviśrāntapuṣpodgamaḥ viśrāntapuṣpodgamau viśrāntapuṣpodgamāḥ
Vocativeviśrāntapuṣpodgama viśrāntapuṣpodgamau viśrāntapuṣpodgamāḥ
Accusativeviśrāntapuṣpodgamam viśrāntapuṣpodgamau viśrāntapuṣpodgamān
Instrumentalviśrāntapuṣpodgamena viśrāntapuṣpodgamābhyām viśrāntapuṣpodgamaiḥ viśrāntapuṣpodgamebhiḥ
Dativeviśrāntapuṣpodgamāya viśrāntapuṣpodgamābhyām viśrāntapuṣpodgamebhyaḥ
Ablativeviśrāntapuṣpodgamāt viśrāntapuṣpodgamābhyām viśrāntapuṣpodgamebhyaḥ
Genitiveviśrāntapuṣpodgamasya viśrāntapuṣpodgamayoḥ viśrāntapuṣpodgamānām
Locativeviśrāntapuṣpodgame viśrāntapuṣpodgamayoḥ viśrāntapuṣpodgameṣu

Compound viśrāntapuṣpodgama -

Adverb -viśrāntapuṣpodgamam -viśrāntapuṣpodgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria