सुबन्तावली ?विश्रान्तपुष्पोद्गम

Roma

पुमान्एकद्विबहु
प्रथमाविश्रान्तपुष्पोद्गमः विश्रान्तपुष्पोद्गमौ विश्रान्तपुष्पोद्गमाः
सम्बोधनम्विश्रान्तपुष्पोद्गम विश्रान्तपुष्पोद्गमौ विश्रान्तपुष्पोद्गमाः
द्वितीयाविश्रान्तपुष्पोद्गमम् विश्रान्तपुष्पोद्गमौ विश्रान्तपुष्पोद्गमान्
तृतीयाविश्रान्तपुष्पोद्गमेन विश्रान्तपुष्पोद्गमाभ्याम् विश्रान्तपुष्पोद्गमैः विश्रान्तपुष्पोद्गमेभिः
चतुर्थीविश्रान्तपुष्पोद्गमाय विश्रान्तपुष्पोद्गमाभ्याम् विश्रान्तपुष्पोद्गमेभ्यः
पञ्चमीविश्रान्तपुष्पोद्गमात् विश्रान्तपुष्पोद्गमाभ्याम् विश्रान्तपुष्पोद्गमेभ्यः
षष्ठीविश्रान्तपुष्पोद्गमस्य विश्रान्तपुष्पोद्गमयोः विश्रान्तपुष्पोद्गमानाम्
सप्तमीविश्रान्तपुष्पोद्गमे विश्रान्तपुष्पोद्गमयोः विश्रान्तपुष्पोद्गमेषु

समास विश्रान्तपुष्पोद्गम

अव्यय ॰विश्रान्तपुष्पोद्गमम् ॰विश्रान्तपुष्पोद्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria