Declension table of viśrāntakathāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśrāntakathā | viśrāntakathe | viśrāntakathāḥ |
Vocative | viśrāntakathe | viśrāntakathe | viśrāntakathāḥ |
Accusative | viśrāntakathām | viśrāntakathe | viśrāntakathāḥ |
Instrumental | viśrāntakathayā | viśrāntakathābhyām | viśrāntakathābhiḥ |
Dative | viśrāntakathāyai | viśrāntakathābhyām | viśrāntakathābhyaḥ |
Ablative | viśrāntakathāyāḥ | viśrāntakathābhyām | viśrāntakathābhyaḥ |
Genitive | viśrāntakathāyāḥ | viśrāntakathayoḥ | viśrāntakathānām |
Locative | viśrāntakathāyām | viśrāntakathayoḥ | viśrāntakathāsu |