Declension table of ?viśrāntakarṇayugalā

Deva

FeminineSingularDualPlural
Nominativeviśrāntakarṇayugalā viśrāntakarṇayugale viśrāntakarṇayugalāḥ
Vocativeviśrāntakarṇayugale viśrāntakarṇayugale viśrāntakarṇayugalāḥ
Accusativeviśrāntakarṇayugalām viśrāntakarṇayugale viśrāntakarṇayugalāḥ
Instrumentalviśrāntakarṇayugalayā viśrāntakarṇayugalābhyām viśrāntakarṇayugalābhiḥ
Dativeviśrāntakarṇayugalāyai viśrāntakarṇayugalābhyām viśrāntakarṇayugalābhyaḥ
Ablativeviśrāntakarṇayugalāyāḥ viśrāntakarṇayugalābhyām viśrāntakarṇayugalābhyaḥ
Genitiveviśrāntakarṇayugalāyāḥ viśrāntakarṇayugalayoḥ viśrāntakarṇayugalānām
Locativeviśrāntakarṇayugalāyām viśrāntakarṇayugalayoḥ viśrāntakarṇayugalāsu

Adverb -viśrāntakarṇayugalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria