सुबन्तावली ?विश्रान्तकर्णयुगला

Roma

स्त्रीएकद्विबहु
प्रथमाविश्रान्तकर्णयुगला विश्रान्तकर्णयुगले विश्रान्तकर्णयुगलाः
सम्बोधनम्विश्रान्तकर्णयुगले विश्रान्तकर्णयुगले विश्रान्तकर्णयुगलाः
द्वितीयाविश्रान्तकर्णयुगलाम् विश्रान्तकर्णयुगले विश्रान्तकर्णयुगलाः
तृतीयाविश्रान्तकर्णयुगलया विश्रान्तकर्णयुगलाभ्याम् विश्रान्तकर्णयुगलाभिः
चतुर्थीविश्रान्तकर्णयुगलायै विश्रान्तकर्णयुगलाभ्याम् विश्रान्तकर्णयुगलाभ्यः
पञ्चमीविश्रान्तकर्णयुगलायाः विश्रान्तकर्णयुगलाभ्याम् विश्रान्तकर्णयुगलाभ्यः
षष्ठीविश्रान्तकर्णयुगलायाः विश्रान्तकर्णयुगलयोः विश्रान्तकर्णयुगलानाम्
सप्तमीविश्रान्तकर्णयुगलायाम् विश्रान्तकर्णयुगलयोः विश्रान्तकर्णयुगलासु

अव्यय ॰विश्रान्तकर्णयुगलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria