Declension table of ?viśliṣṭatarā

Deva

FeminineSingularDualPlural
Nominativeviśliṣṭatarā viśliṣṭatare viśliṣṭatarāḥ
Vocativeviśliṣṭatare viśliṣṭatare viśliṣṭatarāḥ
Accusativeviśliṣṭatarām viśliṣṭatare viśliṣṭatarāḥ
Instrumentalviśliṣṭatarayā viśliṣṭatarābhyām viśliṣṭatarābhiḥ
Dativeviśliṣṭatarāyai viśliṣṭatarābhyām viśliṣṭatarābhyaḥ
Ablativeviśliṣṭatarāyāḥ viśliṣṭatarābhyām viśliṣṭatarābhyaḥ
Genitiveviśliṣṭatarāyāḥ viśliṣṭatarayoḥ viśliṣṭatarāṇām
Locativeviśliṣṭatarāyām viśliṣṭatarayoḥ viśliṣṭatarāsu

Adverb -viśliṣṭataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria