सुबन्तावली ?विश्लिष्टतरा

Roma

स्त्रीएकद्विबहु
प्रथमाविश्लिष्टतरा विश्लिष्टतरे विश्लिष्टतराः
सम्बोधनम्विश्लिष्टतरे विश्लिष्टतरे विश्लिष्टतराः
द्वितीयाविश्लिष्टतराम् विश्लिष्टतरे विश्लिष्टतराः
तृतीयाविश्लिष्टतरया विश्लिष्टतराभ्याम् विश्लिष्टतराभिः
चतुर्थीविश्लिष्टतरायै विश्लिष्टतराभ्याम् विश्लिष्टतराभ्यः
पञ्चमीविश्लिष्टतरायाः विश्लिष्टतराभ्याम् विश्लिष्टतराभ्यः
षष्ठीविश्लिष्टतरायाः विश्लिष्टतरयोः विश्लिष्टतराणाम्
सप्तमीविश्लिष्टतरायाम् विश्लिष्टतरयोः विश्लिष्टतरासु

अव्यय ॰विश्लिष्टतरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria